Declension of अनुवचनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
Vocative
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
Accusative
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
Instrumental
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
Dative
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
Ablative
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
Genitive
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
Locative
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु
 
Sing.
Dual
Plu.
Nomin.
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
Vocative
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
Accus.
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
Instrum.
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
Dative
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
Ablative
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
Genitive
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
Locative
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु


Others