अनुरुद्ध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अनुरुद्धः
अनुरुद्धौ
अनुरुद्धाः
సంబోధన
अनुरुद्ध
अनुरुद्धौ
अनुरुद्धाः
ద్వితీయా
अनुरुद्धम्
अनुरुद्धौ
अनुरुद्धान्
తృతీయా
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
చతుర్థీ
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
పంచమీ
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
షష్ఠీ
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
సప్తమీ
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अनुरुद्धः
अनुरुद्धौ
अनुरुद्धाः
సంబోధన
अनुरुद्ध
अनुरुद्धौ
अनुरुद्धाः
ద్వితీయా
अनुरुद्धम्
अनुरुद्धौ
अनुरुद्धान्
తృతీయా
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
చతుర్థీ
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
పంచమీ
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
షష్ఠీ
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
సప్తమీ
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु


ఇతరులు