अनुगुण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अनुगुणम्
अनुगुणे
अनुगुणानि
సంబోధన
अनुगुण
अनुगुणे
अनुगुणानि
ద్వితీయా
अनुगुणम्
अनुगुणे
अनुगुणानि
తృతీయా
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
చతుర్థీ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
పంచమీ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
షష్ఠీ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
సప్తమీ
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अनुगुणम्
अनुगुणे
अनुगुणानि
సంబోధన
अनुगुण
अनुगुणे
अनुगुणानि
ద్వితీయా
अनुगुणम्
अनुगुणे
अनुगुणानि
తృతీయా
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
చతుర్థీ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
పంచమీ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
షష్ఠీ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
సప్తమీ
अनुगुणे
अनुगुणयोः
अनुगुणेषु


ఇతరులు