Declension of अनुगुण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अनुगुणम्
अनुगुणे
अनुगुणानि
Vocative
अनुगुण
अनुगुणे
अनुगुणानि
Accusative
अनुगुणम्
अनुगुणे
अनुगुणानि
Instrumental
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
Dative
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
Ablative
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
Genitive
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
Locative
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
Sing.
Dual
Plu.
Nomin.
अनुगुणम्
अनुगुणे
अनुगुणानि
Vocative
अनुगुण
अनुगुणे
अनुगुणानि
Accus.
अनुगुणम्
अनुगुणे
अनुगुणानि
Instrum.
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
Dative
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
Ablative
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
Genitive
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
Locative
अनुगुणे
अनुगुणयोः
अनुगुणेषु


Others