अध्वन्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
సంబోధన
अध्वन्य
अध्वन्ये
अध्वन्यानि
ద్వితీయా
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
తృతీయా
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
చతుర్థీ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
పంచమీ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
షష్ఠీ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
సప్తమీ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
సంబోధన
अध्वन्य
अध्वन्ये
अध्वन्यानि
ద్వితీయా
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
తృతీయా
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
చతుర్థీ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
పంచమీ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
షష్ఠీ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
సప్తమీ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


ఇతరులు