अध्वन्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
সম্বোধন
अध्वन्य
अध्वन्ये
अध्वन्यानि
দ্বিতীয়া
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
তৃতীয়া
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
চতুর্থী
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
পঞ্চমী
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ষষ্ঠী
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
সপ্তমী
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
সম্বোধন
अध्वन्य
अध्वन्ये
अध्वन्यानि
দ্বিতীয়া
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
তৃতীয়া
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
চতুর্থী
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
পঞ্চমী
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ষষ্ঠী
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
সপ্তমী
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


অন্যান্য