अध्यर्धशाण्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
সম্বোধন
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
দ্বিতীয়া
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
তৃতীয়া
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
চতুর্থী
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
পঞ্চমী
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ষষ্ঠী
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
সপ্তমী
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
সম্বোধন
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
দ্বিতীয়া
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
তৃতীয়া
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
চতুর্থী
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
পঞ্চমী
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ষষ্ঠী
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
সপ্তমী
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


অন্যান্য