अध्यर्धमाष्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
సంబోధన
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ద్వితీయా
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
తృతీయా
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
చతుర్థీ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
పంచమీ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
షష్ఠీ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
సప్తమీ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
సంబోధన
अध्यर्धमाष्य
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
ద్వితీయా
अध्यर्धमाष्यम्
अध्यर्धमाष्ये
अध्यर्धमाष्याणि
తృతీయా
अध्यर्धमाष्येण
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्यैः
చతుర్థీ
अध्यर्धमाष्याय
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
పంచమీ
अध्यर्धमाष्यात् / अध्यर्धमाष्याद्
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्येभ्यः
షష్ఠీ
अध्यर्धमाष्यस्य
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
సప్తమీ
अध्यर्धमाष्ये
अध्यर्धमाष्ययोः
अध्यर्धमाष्येषु


ఇతరులు