अधीना శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अधीना
अधीने
अधीनाः
సంబోధన
अधीने
अधीने
अधीनाः
ద్వితీయా
अधीनाम्
अधीने
अधीनाः
తృతీయా
अधीनया
अधीनाभ्याम्
अधीनाभिः
చతుర్థీ
अधीनायै
अधीनाभ्याम्
अधीनाभ्यः
పంచమీ
अधीनायाः
अधीनाभ्याम्
अधीनाभ्यः
షష్ఠీ
अधीनायाः
अधीनयोः
अधीनानाम्
సప్తమీ
अधीनायाम्
अधीनयोः
अधीनासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अधीना
अधीने
अधीनाः
సంబోధన
अधीने
अधीने
अधीनाः
ద్వితీయా
अधीनाम्
अधीने
अधीनाः
తృతీయా
अधीनया
अधीनाभ्याम्
अधीनाभिः
చతుర్థీ
अधीनायै
अधीनाभ्याम्
अधीनाभ्यः
పంచమీ
अधीनायाः
अधीनाभ्याम्
अधीनाभ्यः
షష్ఠీ
अधीनायाः
अधीनयोः
अधीनानाम्
సప్తమీ
अधीनायाम्
अधीनयोः
अधीनासु


ఇతరులు