अधीत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अधीतः
अधीतौ
अधीताः
సంబోధన
अधीत
अधीतौ
अधीताः
ద్వితీయా
अधीतम्
अधीतौ
अधीतान्
తృతీయా
अधीतेन
अधीताभ्याम्
अधीतैः
చతుర్థీ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
పంచమీ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
షష్ఠీ
अधीतस्य
अधीतयोः
अधीतानाम्
సప్తమీ
अधीते
अधीतयोः
अधीतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अधीतः
अधीतौ
अधीताः
సంబోధన
अधीत
अधीतौ
अधीताः
ద్వితీయా
अधीतम्
अधीतौ
अधीतान्
తృతీయా
अधीतेन
अधीताभ्याम्
अधीतैः
చతుర్థీ
अधीताय
अधीताभ्याम्
अधीतेभ्यः
పంచమీ
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
షష్ఠీ
अधीतस्य
अधीतयोः
अधीतानाम्
సప్తమీ
अधीते
अधीतयोः
अधीतेषु


ఇతరులు