अधिता శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अधिता
अधिते
अधिताः
సంబోధన
अधिते
अधिते
अधिताः
ద్వితీయా
अधिताम्
अधिते
अधिताः
తృతీయా
अधितया
अधिताभ्याम्
अधिताभिः
చతుర్థీ
अधितायै
अधिताभ्याम्
अधिताभ्यः
పంచమీ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
షష్ఠీ
अधितायाः
अधितयोः
अधितानाम्
సప్తమీ
अधितायाम्
अधितयोः
अधितासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अधिता
अधिते
अधिताः
సంబోధన
अधिते
अधिते
अधिताः
ద్వితీయా
अधिताम्
अधिते
अधिताः
తృతీయా
अधितया
अधिताभ्याम्
अधिताभिः
చతుర్థీ
अधितायै
अधिताभ्याम्
अधिताभ्यः
పంచమీ
अधितायाः
अधिताभ्याम्
अधिताभ्यः
షష్ఠీ
अधितायाः
अधितयोः
अधितानाम्
సప్తమీ
अधितायाम्
अधितयोः
अधितासु


ఇతరులు