अधित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अधितः
अधितौ
अधिताः
సంబోధన
अधित
अधितौ
अधिताः
ద్వితీయా
अधितम्
अधितौ
अधितान्
తృతీయా
अधितेन
अधिताभ्याम्
अधितैः
చతుర్థీ
अधिताय
अधिताभ्याम्
अधितेभ्यः
పంచమీ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
షష్ఠీ
अधितस्य
अधितयोः
अधितानाम्
సప్తమీ
अधिते
अधितयोः
अधितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अधितः
अधितौ
अधिताः
సంబోధన
अधित
अधितौ
अधिताः
ద్వితీయా
अधितम्
अधितौ
अधितान्
తృతీయా
अधितेन
अधिताभ्याम्
अधितैः
చతుర్థీ
अधिताय
अधिताभ्याम्
अधितेभ्यः
పంచమీ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
షష్ఠీ
अधितस्य
अधितयोः
अधितानाम्
సప్తమీ
अधिते
अधितयोः
अधितेषु


ఇతరులు