Declension of अधित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अधितः
अधितौ
अधिताः
Vocative
अधित
अधितौ
अधिताः
Accusative
अधितम्
अधितौ
अधितान्
Instrumental
अधितेन
अधिताभ्याम्
अधितैः
Dative
अधिताय
अधिताभ्याम्
अधितेभ्यः
Ablative
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
Genitive
अधितस्य
अधितयोः
अधितानाम्
Locative
अधिते
अधितयोः
अधितेषु
 
Sing.
Dual
Plu.
Nomin.
अधितः
अधितौ
अधिताः
Vocative
अधित
अधितौ
अधिताः
Accus.
अधितम्
अधितौ
अधितान्
Instrum.
अधितेन
अधिताभ्याम्
अधितैः
Dative
अधिताय
अधिताभ्याम्
अधितेभ्यः
Ablative
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
Genitive
अधितस्य
अधितयोः
अधितानाम्
Locative
अधिते
अधितयोः
अधितेषु


Others