अदर శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अदरम्
अदरे
अदराणि
సంబోధన
अदर
अदरे
अदराणि
ద్వితీయా
अदरम्
अदरे
अदराणि
తృతీయా
अदरेण
अदराभ्याम्
अदरैः
చతుర్థీ
अदराय
अदराभ्याम्
अदरेभ्यः
పంచమీ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
షష్ఠీ
अदरस्य
अदरयोः
अदराणाम्
సప్తమీ
अदरे
अदरयोः
अदरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अदरम्
अदरे
अदराणि
సంబోధన
अदर
अदरे
अदराणि
ద్వితీయా
अदरम्
अदरे
अदराणि
తృతీయా
अदरेण
अदराभ्याम्
अदरैः
చతుర్థీ
अदराय
अदराभ्याम्
अदरेभ्यः
పంచమీ
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
షష్ఠీ
अदरस्य
अदरयोः
अदराणाम्
సప్తమీ
अदरे
अदरयोः
अदरेषु


ఇతరులు