Declension of अदर

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अदरम्
अदरे
अदराणि
Vocative
अदर
अदरे
अदराणि
Accusative
अदरम्
अदरे
अदराणि
Instrumental
अदरेण
अदराभ्याम्
अदरैः
Dative
अदराय
अदराभ्याम्
अदरेभ्यः
Ablative
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
Genitive
अदरस्य
अदरयोः
अदराणाम्
Locative
अदरे
अदरयोः
अदरेषु
 
Sing.
Dual
Plu.
Nomin.
अदरम्
अदरे
अदराणि
Vocative
अदर
अदरे
अदराणि
Accus.
अदरम्
अदरे
अदराणि
Instrum.
अदरेण
अदराभ्याम्
अदरैः
Dative
अदराय
अदराभ्याम्
अदरेभ्यः
Ablative
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
Genitive
अदरस्य
अदरयोः
अदराणाम्
Locative
अदरे
अदरयोः
अदरेषु


Others