अदम्भ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अदम्भम्
अदम्भे
अदम्भानि
సంబోధన
अदम्भ
अदम्भे
अदम्भानि
ద్వితీయా
अदम्भम्
अदम्भे
अदम्भानि
తృతీయా
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
చతుర్థీ
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
పంచమీ
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
షష్ఠీ
अदम्भस्य
अदम्भयोः
अदम्भानाम्
సప్తమీ
अदम्भे
अदम्भयोः
अदम्भेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अदम्भम्
अदम्भे
अदम्भानि
సంబోధన
अदम्भ
अदम्भे
अदम्भानि
ద్వితీయా
अदम्भम्
अदम्भे
अदम्भानि
తృతీయా
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
చతుర్థీ
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
పంచమీ
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
షష్ఠీ
अदम्भस्य
अदम्भयोः
अदम्भानाम्
సప్తమీ
अदम्भे
अदम्भयोः
अदम्भेषु


ఇతరులు