Declension of अदम्भ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अदम्भम्
अदम्भे
अदम्भानि
Vocative
अदम्भ
अदम्भे
अदम्भानि
Accusative
अदम्भम्
अदम्भे
अदम्भानि
Instrumental
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
Dative
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
Ablative
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
Genitive
अदम्भस्य
अदम्भयोः
अदम्भानाम्
Locative
अदम्भे
अदम्भयोः
अदम्भेषु
 
Sing.
Dual
Plu.
Nomin.
अदम्भम्
अदम्भे
अदम्भानि
Vocative
अदम्भ
अदम्भे
अदम्भानि
Accus.
अदम्भम्
अदम्भे
अदम्भानि
Instrum.
अदम्भेन
अदम्भाभ्याम्
अदम्भैः
Dative
अदम्भाय
अदम्भाभ्याम्
अदम्भेभ्यः
Ablative
अदम्भात् / अदम्भाद्
अदम्भाभ्याम्
अदम्भेभ्यः
Genitive
अदम्भस्य
अदम्भयोः
अदम्भानाम्
Locative
अदम्भे
अदम्भयोः
अदम्भेषु


Others