Declension of अदत्त

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अदत्तः
अदत्तौ
अदत्ताः
Vocative
अदत्त
अदत्तौ
अदत्ताः
Accusative
अदत्तम्
अदत्तौ
अदत्तान्
Instrumental
अदत्तेन
अदत्ताभ्याम्
अदत्तैः
Dative
अदत्ताय
अदत्ताभ्याम्
अदत्तेभ्यः
Ablative
अदत्तात् / अदत्ताद्
अदत्ताभ्याम्
अदत्तेभ्यः
Genitive
अदत्तस्य
अदत्तयोः
अदत्तानाम्
Locative
अदत्ते
अदत्तयोः
अदत्तेषु
 
Sing.
Dual
Plu.
Nomin.
अदत्तः
अदत्तौ
अदत्ताः
Vocative
अदत्त
अदत्तौ
अदत्ताः
Accus.
अदत्तम्
अदत्तौ
अदत्तान्
Instrum.
अदत्तेन
अदत्ताभ्याम्
अदत्तैः
Dative
अदत्ताय
अदत्ताभ्याम्
अदत्तेभ्यः
Ablative
अदत्तात् / अदत्ताद्
अदत्ताभ्याम्
अदत्तेभ्यः
Genitive
अदत्तस्य
अदत्तयोः
अदत्तानाम्
Locative
अदत्ते
अदत्तयोः
अदत्तेषु


Others