Declension of अत्युत्तम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
Vocative
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
Accusative
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
Instrumental
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
Dative
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
Ablative
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
Genitive
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
Locative
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु
 
Sing.
Dual
Plu.
Nomin.
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
Vocative
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
Accus.
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
Instrum.
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
Dative
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
Ablative
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
Genitive
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
Locative
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु


Others