अत्तव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
సంబోధన
अत्तव्य
अत्तव्ये
अत्तव्यानि
ద్వితీయా
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
తృతీయా
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
చతుర్థీ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
పంచమీ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
షష్ఠీ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
సప్తమీ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
సంబోధన
अत्तव्य
अत्तव्ये
अत्तव्यानि
ద్వితీయా
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
తృతీయా
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
చతుర్థీ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
పంచమీ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
షష్ఠీ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
సప్తమీ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


ఇతరులు