अत्तव्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
সম্বোধন
अत्तव्य
अत्तव्ये
अत्तव्यानि
দ্বিতীয়া
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
তৃতীয়া
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
চতুর্থী
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
পঞ্চমী
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ষষ্ঠী
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
সপ্তমী
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
সম্বোধন
अत्तव्य
अत्तव्ये
अत्तव्यानि
দ্বিতীয়া
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
তৃতীয়া
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
চতুর্থী
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
পঞ্চমী
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ষষ্ঠী
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
সপ্তমী
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


অন্যান্য