अतितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अतितव्यः
अतितव्यौ
अतितव्याः
సంబోధన
अतितव्य
अतितव्यौ
अतितव्याः
ద్వితీయా
अतितव्यम्
अतितव्यौ
अतितव्यान्
తృతీయా
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
చతుర్థీ
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
పంచమీ
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
షష్ఠీ
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
సప్తమీ
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अतितव्यः
अतितव्यौ
अतितव्याः
సంబోధన
अतितव्य
अतितव्यौ
अतितव्याः
ద్వితీయా
अतितव्यम्
अतितव्यौ
अतितव्यान्
తృతీయా
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
చతుర్థీ
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
పంచమీ
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
షష్ఠీ
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
సప్తమీ
अतितव्ये
अतितव्ययोः
अतितव्येषु


ఇతరులు