Declension of अतितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अतितव्यः
अतितव्यौ
अतितव्याः
Vocative
अतितव्य
अतितव्यौ
अतितव्याः
Accusative
अतितव्यम्
अतितव्यौ
अतितव्यान्
Instrumental
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
Dative
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
Ablative
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
Genitive
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
Locative
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अतितव्यः
अतितव्यौ
अतितव्याः
Vocative
अतितव्य
अतितव्यौ
अतितव्याः
Accus.
अतितव्यम्
अतितव्यौ
अतितव्यान्
Instrum.
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
Dative
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
Ablative
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
Genitive
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
Locative
अतितव्ये
अतितव्ययोः
अतितव्येषु


Others