अण्ठ्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
సంబోధన
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ద్వితీయా
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
తృతీయా
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
చతుర్థీ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
పంచమీ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
షష్ఠీ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
సప్తమీ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
సంబోధన
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ద్వితీయా
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
తృతీయా
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
చతుర్థీ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
పంచమీ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
షష్ఠీ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
సప్తమీ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


ఇతరులు