Declension of अण्ठ्या

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
Vocative
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
Accusative
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
Instrumental
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
Dative
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
Ablative
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
Genitive
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
Locative
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
Sing.
Dual
Plu.
Nomin.
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
Vocative
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
Accus.
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
Instrum.
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
Dative
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
Ablative
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
Genitive
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
Locative
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


Others