अण्ठित శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अण्ठितम्
अण्ठिते
अण्ठितानि
సంబోధన
अण्ठित
अण्ठिते
अण्ठितानि
ద్వితీయా
अण्ठितम्
अण्ठिते
अण्ठितानि
తృతీయా
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
చతుర్థీ
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
పంచమీ
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
షష్ఠీ
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
సప్తమీ
अण्ठिते
अण्ठितयोः
अण्ठितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अण्ठितम्
अण्ठिते
अण्ठितानि
సంబోధన
अण्ठित
अण्ठिते
अण्ठितानि
ద్వితీయా
अण्ठितम्
अण्ठिते
अण्ठितानि
తృతీయా
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
చతుర్థీ
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
పంచమీ
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
షష్ఠీ
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
సప్తమీ
अण्ठिते
अण्ठितयोः
अण्ठितेषु


ఇతరులు