अण्ठनीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
अण्ठनीयः
अण्ठनीयौ
अण्ठनीयाः
সম্বোধন
अण्ठनीय
अण्ठनीयौ
अण्ठनीयाः
দ্বিতীয়া
अण्ठनीयम्
अण्ठनीयौ
अण्ठनीयान्
তৃতীয়া
अण्ठनीयेन
अण्ठनीयाभ्याम्
अण्ठनीयैः
চতুর্থী
अण्ठनीयाय
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
পঞ্চমী
अण्ठनीयात् / अण्ठनीयाद्
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
ষষ্ঠী
अण्ठनीयस्य
अण्ठनीययोः
अण्ठनीयानाम्
সপ্তমী
अण्ठनीये
अण्ठनीययोः
अण्ठनीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
अण्ठनीयः
अण्ठनीयौ
अण्ठनीयाः
সম্বোধন
अण्ठनीय
अण्ठनीयौ
अण्ठनीयाः
দ্বিতীয়া
अण्ठनीयम्
अण्ठनीयौ
अण्ठनीयान्
তৃতীয়া
अण्ठनीयेन
अण्ठनीयाभ्याम्
अण्ठनीयैः
চতুর্থী
अण्ठनीयाय
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
পঞ্চমী
अण्ठनीयात् / अण्ठनीयाद्
अण्ठनीयाभ्याम्
अण्ठनीयेभ्यः
ষষ্ঠী
अण्ठनीयस्य
अण्ठनीययोः
अण्ठनीयानाम्
সপ্তমী
अण्ठनीये
अण्ठनीययोः
अण्ठनीयेषु
অন্যান্য