Declension of अणनीया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अणनीया
अणनीये
अणनीयाः
Vocative
अणनीये
अणनीये
अणनीयाः
Accusative
अणनीयाम्
अणनीये
अणनीयाः
Instrumental
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
Dative
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
Ablative
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
Genitive
अणनीयायाः
अणनीययोः
अणनीयानाम्
Locative
अणनीयायाम्
अणनीययोः
अणनीयासु
 
Sing.
Dual
Plu.
Nomin.
अणनीया
अणनीये
अणनीयाः
Vocative
अणनीये
अणनीये
अणनीयाः
Accus.
अणनीयाम्
अणनीये
अणनीयाः
Instrum.
अणनीयया
अणनीयाभ्याम्
अणनीयाभिः
Dative
अणनीयायै
अणनीयाभ्याम्
अणनीयाभ्यः
Ablative
अणनीयायाः
अणनीयाभ्याम्
अणनीयाभ्यः
Genitive
अणनीयायाः
अणनीययोः
अणनीयानाम्
Locative
अणनीयायाम्
अणनीययोः
अणनीयासु


Others