अट्टनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
సంబోధన
अट्टनीय
अट्टनीयौ
अट्टनीयाः
ద్వితీయా
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
తృతీయా
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
చతుర్థీ
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
పంచమీ
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
షష్ఠీ
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
సప్తమీ
अट्टनीये
अट्टनीययोः
अट्टनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
సంబోధన
अट्टनीय
अट्टनीयौ
अट्टनीयाः
ద్వితీయా
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
తృతీయా
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
చతుర్థీ
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
పంచమీ
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
షష్ఠీ
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
సప్తమీ
अट्टनीये
अट्टनीययोः
अट्टनीयेषु


ఇతరులు