Declension of अटित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अटितः
अटितौ
अटिताः
Vocative
अटित
अटितौ
अटिताः
Accusative
अटितम्
अटितौ
अटितान्
Instrumental
अटितेन
अटिताभ्याम्
अटितैः
Dative
अटिताय
अटिताभ्याम्
अटितेभ्यः
Ablative
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
Genitive
अटितस्य
अटितयोः
अटितानाम्
Locative
अटिते
अटितयोः
अटितेषु
 
Sing.
Dual
Plu.
Nomin.
अटितः
अटितौ
अटिताः
Vocative
अटित
अटितौ
अटिताः
Accus.
अटितम्
अटितौ
अटितान्
Instrum.
अटितेन
अटिताभ्याम्
अटितैः
Dative
अटिताय
अटिताभ्याम्
अटितेभ्यः
Ablative
अटितात् / अटिताद्
अटिताभ्याम्
अटितेभ्यः
Genitive
अटितस्य
अटितयोः
अटितानाम्
Locative
अटिते
अटितयोः
अटितेषु


Others