अञ्जितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्जितव्यः
अञ्जितव्यौ
अञ्जितव्याः
సంబోధన
अञ्जितव्य
अञ्जितव्यौ
अञ्जितव्याः
ద్వితీయా
अञ्जितव्यम्
अञ्जितव्यौ
अञ्जितव्यान्
తృతీయా
अञ्जितव्येन
अञ्जितव्याभ्याम्
अञ्जितव्यैः
చతుర్థీ
अञ्जितव्याय
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
పంచమీ
अञ्जितव्यात् / अञ्जितव्याद्
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
షష్ఠీ
अञ्जितव्यस्य
अञ्जितव्ययोः
अञ्जितव्यानाम्
సప్తమీ
अञ्जितव्ये
अञ्जितव्ययोः
अञ्जितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्जितव्यः
अञ्जितव्यौ
अञ्जितव्याः
సంబోధన
अञ्जितव्य
अञ्जितव्यौ
अञ्जितव्याः
ద్వితీయా
अञ्जितव्यम्
अञ्जितव्यौ
अञ्जितव्यान्
తృతీయా
अञ्जितव्येन
अञ्जितव्याभ्याम्
अञ्जितव्यैः
చతుర్థీ
अञ्जितव्याय
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
పంచమీ
अञ्जितव्यात् / अञ्जितव्याद्
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
షష్ఠీ
अञ्जितव्यस्य
अञ्जितव्ययोः
अञ्जितव्यानाम्
సప్తమీ
अञ्जितव्ये
अञ्जितव्ययोः
अञ्जितव्येषु
ఇతరులు