अञ्ज శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्जम्
अञ्जे
अञ्जानि
సంబోధన
अञ्ज
अञ्जे
अञ्जानि
ద్వితీయా
अञ्जम्
अञ्जे
अञ्जानि
తృతీయా
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
చతుర్థీ
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
పంచమీ
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
షష్ఠీ
अञ्जस्य
अञ्जयोः
अञ्जानाम्
సప్తమీ
अञ्जे
अञ्जयोः
अञ्जेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्जम्
अञ्जे
अञ्जानि
సంబోధన
अञ्ज
अञ्जे
अञ्जानि
ద్వితీయా
अञ्जम्
अञ्जे
अञ्जानि
తృతీయా
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
చతుర్థీ
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
పంచమీ
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
షష్ఠీ
अञ्जस्य
अञ्जयोः
अञ्जानाम्
సప్తమీ
अञ्जे
अञ्जयोः
अञ्जेषु


ఇతరులు