Declension of अञ्चिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अञ्चिता
अञ्चिते
अञ्चिताः
Vocative
अञ्चिते
अञ्चिते
अञ्चिताः
Accusative
अञ्चिताम्
अञ्चिते
अञ्चिताः
Instrumental
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
Dative
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
Ablative
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
Genitive
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
Locative
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु
 
Sing.
Dual
Plu.
Nomin.
अञ्चिता
अञ्चिते
अञ्चिताः
Vocative
अञ्चिते
अञ्चिते
अञ्चिताः
Accus.
अञ्चिताम्
अञ्चिते
अञ्चिताः
Instrum.
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
Dative
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
Ablative
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
Genitive
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
Locative
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु


Others