अञ्चा శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्चा
अञ्चे
अञ्चाः
సంబోధన
अञ्चे
अञ्चे
अञ्चाः
ద్వితీయా
अञ्चाम्
अञ्चे
अञ्चाः
తృతీయా
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
చతుర్థీ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
పంచమీ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
షష్ఠీ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
సప్తమీ
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्चा
अञ्चे
अञ्चाः
సంబోధన
अञ्चे
अञ्चे
अञ्चाः
ద్వితీయా
अञ्चाम्
अञ्चे
अञ्चाः
తృతీయా
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
చతుర్థీ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
పంచమీ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
షష్ఠీ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
సప్తమీ
अञ्चायाम्
अञ्चयोः
अञ्चासु


ఇతరులు