अञ्चयितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
సంబోధన
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
ద్వితీయా
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
తృతీయా
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
చతుర్థీ
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
పంచమీ
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
షష్ఠీ
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
సప్తమీ
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
సంబోధన
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
ద్వితీయా
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
తృతీయా
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
చతుర్థీ
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
పంచమీ
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
షష్ఠీ
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
సప్తమీ
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु


ఇతరులు