अञ्चयमान శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
సంబోధన
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
ద్వితీయా
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
తృతీయా
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
చతుర్థీ
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
పంచమీ
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
షష్ఠీ
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
సప్తమీ
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
సంబోధన
अञ्चयमान
अञ्चयमाने
अञ्चयमानानि
ద్వితీయా
अञ्चयमानम्
अञ्चयमाने
अञ्चयमानानि
తృతీయా
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
చతుర్థీ
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
పంచమీ
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
షష్ఠీ
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
సప్తమీ
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
ఇతరులు