अञ्चमान శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
సంబోధన
अञ्चमान
अञ्चमाने
अञ्चमानानि
ద్వితీయా
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
తృతీయా
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
చతుర్థీ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
పంచమీ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
షష్ఠీ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
సప్తమీ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
సంబోధన
अञ्चमान
अञ्चमाने
अञ्चमानानि
ద్వితీయా
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
తృతీయా
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
చతుర్థీ
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
పంచమీ
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
షష్ఠీ
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
సప్తమీ
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु


ఇతరులు