अञ्चक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अञ्चकः
अञ्चकौ
अञ्चकाः
సంబోధన
अञ्चक
अञ्चकौ
अञ्चकाः
ద్వితీయా
अञ्चकम्
अञ्चकौ
अञ्चकान्
తృతీయా
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
చతుర్థీ
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
పంచమీ
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
షష్ఠీ
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
సప్తమీ
अञ्चके
अञ्चकयोः
अञ्चकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अञ्चकः
अञ्चकौ
अञ्चकाः
సంబోధన
अञ्चक
अञ्चकौ
अञ्चकाः
ద్వితీయా
अञ्चकम्
अञ्चकौ
अञ्चकान्
తృతీయా
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
చతుర్థీ
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
పంచమీ
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
షష్ఠీ
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
సప్తమీ
अञ्चके
अञ्चकयोः
अञ्चकेषु
ఇతరులు