Conjugation of अज् - अजँ गतिक्षपनयोः - भ्वादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
अजति
अजतः
अजन्ति
Second
अजसि
अजथः
अजथ
First
अजामि
अजावः
अजामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
विवाय
विव्यतुः
विव्युः
Second
आजिथ / विवयिथ / विवेथ
विव्यथुः
विव्य
First
विवय / विवाय
आजिव / विव्यिव
आजिम / विव्यिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
वेता / अजिता
वेतारौ / अजितारौ
वेतारः / अजितारः
Second
वेतासि / अजितासि
वेतास्थः / अजितास्थः
वेतास्थ / अजितास्थ
First
वेतास्मि / अजितास्मि
वेतास्वः / अजितास्वः
वेतास्मः / अजितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
वेष्यति / अजिष्यति
वेष्यतः / अजिष्यतः
वेष्यन्ति / अजिष्यन्ति
Second
वेष्यसि / अजिष्यसि
वेष्यथः / अजिष्यथः
वेष्यथ / अजिष्यथ
First
वेष्यामि / अजिष्यामि
वेष्यावः / अजिष्यावः
वेष्यामः / अजिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
अजतात् / अजताद् / अजतु
अजताम्
अजन्तु
Second
अजतात् / अजताद् / अज
अजतम्
अजत
First
अजानि
अजाव
अजाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
आजत् / आजद्
आजताम्
आजन्
Second
आजः
आजतम्
आजत
First
आजम्
आजाव
आजाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
अजेत् / अजेद्
अजेताम्
अजेयुः
Second
अजेः
अजेतम्
अजेत
First
अजेयम्
अजेव
अजेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
वीयात् / वीयाद्
वीयास्ताम्
वीयासुः
Second
वीयाः
वीयास्तम्
वीयास्त
First
वीयासम्
वीयास्व
वीयास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अवैषीत् / अवैषीद् / आजीत् / आजीद्
अवैष्टाम् / आजिष्टाम्
अवैषुः / आजिषुः
Second
अवैषीः / आजीः
अवैष्टम् / आजिष्टम्
अवैष्ट / आजिष्ट
First
अवैषम् / आजिषम्
अवैष्व / आजिष्व
अवैष्म / आजिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
अवेष्यताम् / आजिष्यताम्
अवेष्यन् / आजिष्यन्
Second
अवेष्यः / आजिष्यः
अवेष्यतम् / आजिष्यतम्
अवेष्यत / आजिष्यत
First
अवेष्यम् / आजिष्यम्
अवेष्याव / आजिष्याव
अवेष्याम / आजिष्याम