अजितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अजितव्यम्
अजितव्ये
अजितव्यानि
సంబోధన
अजितव्य
अजितव्ये
अजितव्यानि
ద్వితీయా
अजितव्यम्
अजितव्ये
अजितव्यानि
తృతీయా
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
చతుర్థీ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
పంచమీ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
షష్ఠీ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
సప్తమీ
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अजितव्यम्
अजितव्ये
अजितव्यानि
సంబోధన
अजितव्य
अजितव्ये
अजितव्यानि
ద్వితీయా
अजितव्यम्
अजितव्ये
अजितव्यानि
తృతీయా
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
చతుర్థీ
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
పంచమీ
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
షష్ఠీ
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
సప్తమీ
अजितव्ये
अजितव्ययोः
अजितव्येषु


ఇతరులు