Declension of अजितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अजितव्यम्
अजितव्ये
अजितव्यानि
Vocative
अजितव्य
अजितव्ये
अजितव्यानि
Accusative
अजितव्यम्
अजितव्ये
अजितव्यानि
Instrumental
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
Dative
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
Ablative
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
Genitive
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
Locative
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अजितव्यम्
अजितव्ये
अजितव्यानि
Vocative
अजितव्य
अजितव्ये
अजितव्यानि
Accus.
अजितव्यम्
अजितव्ये
अजितव्यानि
Instrum.
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
Dative
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
Ablative
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
Genitive
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
Locative
अजितव्ये
अजितव्ययोः
अजितव्येषु


Others