अचितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अचितव्यः
अचितव्यौ
अचितव्याः
సంబోధన
अचितव्य
अचितव्यौ
अचितव्याः
ద్వితీయా
अचितव्यम्
अचितव्यौ
अचितव्यान्
తృతీయా
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
చతుర్థీ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
పంచమీ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
షష్ఠీ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
సప్తమీ
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अचितव्यः
अचितव्यौ
अचितव्याः
సంబోధన
अचितव्य
अचितव्यौ
अचितव्याः
ద్వితీయా
अचितव्यम्
अचितव्यौ
अचितव्यान्
తృతీయా
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
చతుర్థీ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
పంచమీ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
షష్ఠీ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
సప్తమీ
अचितव्ये
अचितव्ययोः
अचितव्येषु


ఇతరులు