Declension of अचितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अचितव्यः
अचितव्यौ
अचितव्याः
Vocative
अचितव्य
अचितव्यौ
अचितव्याः
Accusative
अचितव्यम्
अचितव्यौ
अचितव्यान्
Instrumental
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
Dative
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
Ablative
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
Genitive
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
Locative
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अचितव्यः
अचितव्यौ
अचितव्याः
Vocative
अचितव्य
अचितव्यौ
अचितव्याः
Accus.
अचितव्यम्
अचितव्यौ
अचितव्यान्
Instrum.
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
Dative
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
Ablative
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
Genitive
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
Locative
अचितव्ये
अचितव्ययोः
अचितव्येषु


Others