अङ्घितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अङ्घितव्यः
अङ्घितव्यौ
अङ्घितव्याः
సంబోధన
अङ्घितव्य
अङ्घितव्यौ
अङ्घितव्याः
ద్వితీయా
अङ्घितव्यम्
अङ्घितव्यौ
अङ्घितव्यान्
తృతీయా
अङ्घितव्येन
अङ्घितव्याभ्याम्
अङ्घितव्यैः
చతుర్థీ
अङ्घितव्याय
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
పంచమీ
अङ्घितव्यात् / अङ्घितव्याद्
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
షష్ఠీ
अङ्घितव्यस्य
अङ्घितव्ययोः
अङ्घितव्यानाम्
సప్తమీ
अङ्घितव्ये
अङ्घितव्ययोः
अङ्घितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अङ्घितव्यः
अङ्घितव्यौ
अङ्घितव्याः
సంబోధన
अङ्घितव्य
अङ्घितव्यौ
अङ्घितव्याः
ద్వితీయా
अङ्घितव्यम्
अङ्घितव्यौ
अङ्घितव्यान्
తృతీయా
अङ्घितव्येन
अङ्घितव्याभ्याम्
अङ्घितव्यैः
చతుర్థీ
अङ्घितव्याय
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
పంచమీ
अङ्घितव्यात् / अङ्घितव्याद्
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
షష్ఠీ
अङ्घितव्यस्य
अङ्घितव्ययोः
अङ्घितव्यानाम्
సప్తమీ
अङ्घितव्ये
अङ्घितव्ययोः
अङ्घितव्येषु
ఇతరులు