अङ्गुष्ठ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
సంబోధన
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ద్వితీయా
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
తృతీయా
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
చతుర్థీ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
పంచమీ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
షష్ఠీ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
సప్తమీ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
సంబోధన
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ద్వితీయా
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
తృతీయా
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
చతుర్థీ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
పంచమీ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
షష్ఠీ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
సప్తమీ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु