अङ्गायक శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अङ्गायकम्
अङ्गायके
अङ्गायकानि
సంబోధన
अङ्गायक
अङ्गायके
अङ्गायकानि
ద్వితీయా
अङ्गायकम्
अङ्गायके
अङ्गायकानि
తృతీయా
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
చతుర్థీ
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
పంచమీ
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
షష్ఠీ
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
సప్తమీ
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अङ्गायकम्
अङ्गायके
अङ्गायकानि
సంబోధన
अङ्गायक
अङ्गायके
अङ्गायकानि
ద్వితీయా
अङ्गायकम्
अङ्गायके
अङ्गायकानि
తృతీయా
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
చతుర్థీ
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
పంచమీ
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
షష్ఠీ
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
సప్తమీ
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु


ఇతరులు