अङ्गयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
సంబోధన
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ద్వితీయా
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
తృతీయా
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
చతుర్థీ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
పంచమీ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
షష్ఠీ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
సప్తమీ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
సంబోధన
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ద్వితీయా
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
తృతీయా
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
చతుర్థీ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
పంచమీ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
షష్ఠీ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
సప్తమీ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


ఇతరులు