अङ्गयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
সম্বোধন
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
দ্বিতীয়া
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
তৃতীয়া
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
চতুর্থী
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
পঞ্চমী
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ষষ্ঠী
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
সপ্তমী
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
সম্বোধন
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
দ্বিতীয়া
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
তৃতীয়া
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
চতুর্থী
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
পঞ্চমী
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ষষ্ঠী
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
সপ্তমী
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


অন্যান্য