Declension of अङ्गना

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अङ्गना
अङ्गने
अङ्गनाः
Vocative
अङ्गने
अङ्गने
अङ्गनाः
Accusative
अङ्गनाम्
अङ्गने
अङ्गनाः
Instrumental
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
Dative
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
Ablative
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
Genitive
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
Locative
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु
 
Sing.
Dual
Plu.
Nomin.
अङ्गना
अङ्गने
अङ्गनाः
Vocative
अङ्गने
अङ्गने
अङ्गनाः
Accus.
अङ्गनाम्
अङ्गने
अङ्गनाः
Instrum.
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
Dative
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
Ablative
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
Genitive
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
Locative
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु


Others