Declension of अङ्कितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अङ्कितवान्
अङ्कितवन्तौ
अङ्कितवन्तः
Vocative
अङ्कितवन्
अङ्कितवन्तौ
अङ्कितवन्तः
Accusative
अङ्कितवन्तम्
अङ्कितवन्तौ
अङ्कितवतः
Instrumental
अङ्कितवता
अङ्कितवद्भ्याम्
अङ्कितवद्भिः
Dative
अङ्कितवते
अङ्कितवद्भ्याम्
अङ्कितवद्भ्यः
Ablative
अङ्कितवतः
अङ्कितवद्भ्याम्
अङ्कितवद्भ्यः
Genitive
अङ्कितवतः
अङ्कितवतोः
अङ्कितवताम्
Locative
अङ्कितवति
अङ्कितवतोः
अङ्कितवत्सु
 
Sing.
Dual
Plu.
Nomin.
अङ्कितवान्
अङ्कितवन्तौ
अङ्कितवन्तः
Vocative
अङ्कितवन्
अङ्कितवन्तौ
अङ्कितवन्तः
Accus.
अङ्कितवन्तम्
अङ्कितवन्तौ
अङ्कितवतः
Instrum.
अङ्कितवता
अङ्कितवद्भ्याम्
अङ्कितवद्भिः
Dative
अङ्कितवते
अङ्कितवद्भ्याम्
अङ्कितवद्भ्यः
Ablative
अङ्कितवतः
अङ्कितवद्भ्याम्
अङ्कितवद्भ्यः
Genitive
अङ्कितवतः
अङ्कितवतोः
अङ्कितवताम्
Locative
अङ्कितवति
अङ्कितवतोः
अङ्कितवत्सु


Others